Sanskrit Counting 1 to 100 | संस्कृत में गिनती 1 से 100 तक

Sanskrit Counting 1 to 100

हेलो दोस्तों, मैं कुलदीप सिंह (Kuldeep Singh Kukkie) आपका इस ब्लॉग में स्वागत करता हूँ. मेरी वेबसाइट myhindiweb.com के जरिये आप जानेनेग की संस्कृत में गिनती किस प्रकार होती है आप संस्कृत में गिनती / 1 से 100 “Sanskrit Counting 1 to 100” तक सीखने जा रहे हैं। आप संस्कृत में गिनती सीख सकते हैं, क्योंकि हिंदी भाषा में गिनती लगभग संस्कृत के समान है। हमने आपको नीचे दी गई तालिका में हिंदी, अंग्रेजी और गणित के नंबरों के माध्यम से संस्कृत में गिनती सिखाने की कोशिश की है ताकि आपको यह मुश्किल न लगे और इस भाषा की गिनती आसानी से सीख सकें।

Advertisement
हिंदी/DigitEnglishSanskrit
एक/1Oneएकः
दो/2Twoद्वे
तीन/3Threeत्रयः
चार/4Fourचत्वारः
पांच/5Fiveपञ्च
छ:/6Sixषट्
सात/7Sevenसप्त
आठ/8Eightअष्ट
नौ/9Nineनव
दश/10Tenदश
ग्यारह/11Elevenएकादश
बारह/12Twelveद्वादश
तेरह/13Thirteenत्रयोदश
चौदह/14Fourteenचतुर्दश
पंद्रह/15Fifteenपञ्चदश
सोलह/16Sixteenषोडश
सत्रह/17Seventeenसप्तदश
अट्ठारह/18Eighteenअष्टादश
उन्निस/19Nineteenनवदश
बीस/20Twentyविंशति
इक्कीस/21Twenty-Oneएकविंशति:
बाईस/22Twenty-Twoद्वाविंशति:
तेईस/23Twenty-Threeत्रयोविंशति:
चौबीस/24Twenty-Fourचतुर्विंशतिः
पच्चीस/25Twenty-Fiveपञ्चविंशति:
छब्बीस/26Twenty-Sixषड् विंशति:
सत्ताईस/27Twenty-Sevenसप्तविंशति:
अट्ठाईस/28Twenty-Eightअष्टाविंशति:
उनतीस/29Twenty-Nineनवविंशति:
तीस/30Thirtyत्रिंशत्
इकतीस/31Thirty-Oneएकत्रिंशत्
बत्तीस/32Thirty-Twoद्वात्रिंशत्
तैंतीस/33Thirty-Threeत्रयस्त्रिंशत्
चौंतीस/34Thirty-Fourचतुस्त्रिंशत्
पैंतीस/35Thirt-Fiveपञ्चत्रिंशत्
छ्त्तीस/36Thirty-Sixषट् त्रिंशत्
सैंतीस/37Thirty-Sevenसप्तत्रिंशत्
अड़तीस/38Thirty-Eightअष्टत्रिंशत्
उनतालीस/39Thirty-Nineनवत्रिंशत्
चालीस/40Fourtyचत्वारिंशत्
इकतालीस/41Fourty-Oneएकचत्वारिंशत्
बयालीस/42Fourty-Twoद्विचत्वारिंशत्
तैंतालीस/43Fourty-Threeत्रिचत्वारिंशत्
चौंतालीस/44Fourty-Fourचतुश्चत्वारिंशत्
पैंतालीस/45Fourty-Fiveपञ्चचत्वारिंशत्
छियालीस/46Fourty-Sixषट्चत्वारिंशत्
सैंतालीस/47Fourty-Sevenसप्तचत्वारिंशत्
अड़तालीस/48Fourty-Eightअष्टचत्वारिंशत्
उनचास/49Fourty-Nineनवचत्वारिंशत्
पचास/50Fiftyपञ्चाशत्
इक्याबन/51Fifty-Oneएकपञ्चाशत्
बावन/52Fifty-Twoद्विपञ्चाशत्
तिरेपन/53Fifty-Threeत्रिपञ्चाशत्
चौवन/54Fifty-Fourचतुःपञ्चाशत्
पच्चपन्न/55Fifty-Fiveपञ्चपञ्चाशत्
छप्पन/56Fifty-Sixषट्पञ्चाशत्
सत्तावन/57Fifty-Sevenसप्तपञ्चाशत्
अट्ठावन/58Fifty-Eightअष्टपञ्चाशत्
उनसठ/59Fifty-Nineनवपञ्चाशत्
साठ/60Sixtyषष्टिः
इकसठ/61Sixty-Oneएकषष्टिः
बासठ/62Sixty-Twoद्विषष्टिः
तिरसठ/63Sixty-Threeत्रिषष्टिः
चौंसठ/64Sixty-Fourचतुःषष्टिः
पैंसठ/65Sixty-Fiveपञ्चषष्टिः
छियासठ/66Sixty-Sixषट्षष्टिः
सड़सठ/67Sixty-Sevenसप्तषष्टिः
अड़सठ/68Sixty-Eightअष्टषष्टिः
उनहत्तर/69Sixty-Nineनवषष्टिः
सत्तर/70Seventyसप्ततिः
इकहत्तर/71Seventy-Oneएकसप्ततिः
बहत्तर/72Seventy-Twoद्विसप्ततिः
तिहत्तर/73Seventy-Threeत्रिसप्ततिः
चौहत्तर/74Seventy-Fourचतुःसप्ततिः
पचहत्तर/75Seventy-Fiveपञ्चसप्ततिः
छिहत्तर/76Seventy-Sixषट्सप्ततिः
सतहत्तर/77Seventy-Sevenसप्तसप्ततिः
अठत्तर/78Seventy-Eightअष्टसप्ततिः
उनासी/79Seventy-Nineनवसप्ततिः
अस्सी/80Eightyअशीतिः
इक्यासी/81Eighty-Oneएकाशीतिः
बयासी/82Eighty-Twoद्वयशीतिः
तिरासी/83Eighty-Threeत्र्यशीतिः
चौरासी/84Eighty-Fourचतुरशीतिः
पचासी/85Eighty-Fiveपञ्चाशीतिः
छियासी/86Eighty-Sixषडशीतिः
सतासी/87Eighty-Sevenसप्ताशीतिः
अठासी/88Eighty-Eightअष्टाशीतिः
नवासी/89Eighty-Nineनवाशीतिः
नब्बे/90Ninetyनवतिः
इक्यानबे/91Ninety-Oneएकनवतिः
बानवे/92Ninety-Twoद्विनवतिः
तिरानवे/93Ninety-Threeत्रिनवतिः
चौरानवे/94Ninety-Fourचतुर्नवतिः
पचानवे/95Ninety-Fiveपञ्चनवतिः
छियानवे/96Ninety-Sixषण्णवतिः
सत्तानवे/97Ninety-Sevenसप्तनवतिः
अट्ठानवे/98Ninety-Eightअष्टनवतिः
निन्यानवे/98Ninety-Nineनवनवतिः
सौ/100Hundredशतम्

Read More:- Sanskrit Counting 1 to 100

Leave a Comment